B 109-12 Buddhacarita

Manuscript culture infobox

Filmed in: B 109/12
Title: Buddhacarita
Dimensions: 32 x 12 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/234
Remarks: A 916/2


Reel No. B 109-12

Title Buddhacarita

Author Aśvaghoṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 12.0 cm cm

Folios 79

Lines per Folio 9

Foliation figures in the middle right margins

Place of Deposit NAK

Accession No. 5/234

Manuscript Features

This text is full of mistakes.


Excerpts

«Beginning:»

oṃ namaḥ sarvajñāya || ||

śriyaṃ parāṃrdhyāṃ(!) vidadhad vidhātṛjit

mo(!) nirasyatr(!) abhibhūtabhānubhṛt(!)

tudan(!)nidāghaṃ jitacārucān(dra)māḥ(!)

sa vandete(!) rhatr(!) iha yasya nopamā

āsid(!) visālonnatasānurakṣyā(!)

payodapankyeva parītapārśve

udagradhiṣṇor(!) gagaṇe ’vagāḍhaṃ

puraṃ maharṣeḥ kapilasya vastuḥ(!)

(fol. 1v1‒3)


«Sub-Colophons:»

iti śrībuddhacarite mahākāvye bhagavatprasūtir nāma prathamaḥ sargaḥ ❁ (fol. 6r3)

iti śrībuddhacarite mahākāvyaṃ(!) antaḥ puravihāro nāma dviti(!) sargā(!) (fol. 9r9)

iti śrībuddhacarite mahākāvye saṃvegotpattair(!) nāma tṛtīyaḥ sargaḥ || (fol. 13v8)

iti śrībuddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ (fol. 18v8)

iti śrībuddhacarite mahākāvye abhiniṣkramano nā(!) pamaḥ(!) sargaḥ (fol. 24v4)

iti śrībuddhacarite mahākāvye chandakanivarttano nāma ṣaṣṭhaḥ sargaḥ || || (fol. 27v7)

iti śrībuddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ || || ś (fol. 31r8)

iti śrībuddhacarite mahākāvye antapuravilāpo nāmāṣṭamaḥ sargaḥ || || (fol. 37r2)

iti śrībuddhacarite mahākāvye kumārānveṣaṇo nāma navamaḥ sargaḥ (fol. 41r9)

iti śrībuddhacarite mahākāvye aśvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ || (fol.44r1)

iti śrībuddhacarite mahākāvye kāmavigrahaṇo nāmaikādaśaḥ sargaḥ || || (fol.48v3)

iti śrībuddhacarite mahākāvye arāḍadarśano nāma dvādaśaḥ sargaḥ || || (fol. 53v7)

iti śrībuddhacarite mahākāvye aśvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ || ||(fol.58r7)

iti śrībuddhacarite mahākāvye aśvaghoṣakṛte abhisaṃbodhanosaṃsvana(!) nāma caturdaśaḥ sargaḥ || (fol. 62v3)

iti śrībuddhacarite mahākāvye śvaghoṣakṛte dharmacakrapravattanaṃ nāma ṣoḍaśaḥ(!) sargaḥ || (fol. 74r4)


«End:»

śākyasiṃhasya janmāvadānasya māhātmyam

evaṃ mayā bhūrigo varṇṇitaṃ svalpaśaḥ

paṇḍitaiḥ śodhanīyaṃ yadagra cyūtaṃ (!)

bālasaṃbhāṣaṇaṃ nopahāsyāya harṣāye(!) bho ||


viśvarūpākṛtai(!) ddharmarājasya saṃsārarakṣākṛto (!) varṇṇanāt kauśalayaṃ (!) mamaḥ (!)||

aṣṭa(!) tat puṇyapu(ñ)japravṛttau nivṛttau janānā(!) pramādāya ṣadyāniṣu sthāpitāṃ || 29 ||

(fol. 78v7‒79r2)


«Colophon:»

|| iti śrībuddhacarite mahākāvye aśvaghoṣakṛte lumbiniyātrikaṃ nāma saptadaśaḥ sargāḥ(!) || 17 || || śubham ||

(fol. 79r1‒2)


Microfilm Details

Reel No. B 109/12

Date of Filming not indicated

Exposures 81

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 14-01-2010

Bibliography