B 109-12 Buddhacarita
Manuscript culture infobox
Filmed in: B 109/12
Title: Buddhacarita
Dimensions: 32 x 12 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/234
Remarks: A 916/2
Reel No. B 109-12
Title Buddhacarita
Author Aśvaghoṣa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.0 x 12.0 cm cm
Folios 79
Lines per Folio 9
Foliation figures in the middle right margins
Place of Deposit NAK
Accession No. 5/234
Manuscript Features
This text is full of mistakes.
Excerpts
«Beginning:»
oṃ namaḥ sarvajñāya || ||
śriyaṃ parāṃrdhyāṃ(!) vidadhad vidhātṛjit
mo(!) nirasyatr(!) abhibhūtabhānubhṛt(!)
tudan(!)nidāghaṃ jitacārucān(dra)māḥ(!)
sa vandete(!) rhatr(!) iha yasya nopamā
āsid(!) visālonnatasānurakṣyā(!)
payodapankyeva parītapārśve
udagradhiṣṇor(!) gagaṇe ’vagāḍhaṃ
puraṃ maharṣeḥ kapilasya vastuḥ(!)
(fol. 1v1‒3)
«Sub-Colophons:»
iti śrībuddhacarite mahākāvye bhagavatprasūtir nāma prathamaḥ sargaḥ ❁ (fol. 6r3)
iti śrībuddhacarite mahākāvyaṃ(!) antaḥ puravihāro nāma dviti(!) sargā(!) (fol. 9r9)
iti śrībuddhacarite mahākāvye saṃvegotpattair(!) nāma tṛtīyaḥ sargaḥ || (fol. 13v8)
iti śrībuddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ (fol. 18v8)
iti śrībuddhacarite mahākāvye abhiniṣkramano nā(!) pamaḥ(!) sargaḥ (fol. 24v4)
iti śrībuddhacarite mahākāvye chandakanivarttano nāma ṣaṣṭhaḥ sargaḥ || || (fol. 27v7)
iti śrībuddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ || || ś (fol. 31r8)
iti śrībuddhacarite mahākāvye antapuravilāpo nāmāṣṭamaḥ sargaḥ || || (fol. 37r2)
iti śrībuddhacarite mahākāvye kumārānveṣaṇo nāma navamaḥ sargaḥ (fol. 41r9)
iti śrībuddhacarite mahākāvye aśvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ || (fol.44r1)
iti śrībuddhacarite mahākāvye kāmavigrahaṇo nāmaikādaśaḥ sargaḥ || || (fol.48v3)
iti śrībuddhacarite mahākāvye arāḍadarśano nāma dvādaśaḥ sargaḥ || || (fol. 53v7)
iti śrībuddhacarite mahākāvye aśvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ || ||(fol.58r7)
iti śrībuddhacarite mahākāvye aśvaghoṣakṛte abhisaṃbodhanosaṃsvana(!) nāma caturdaśaḥ sargaḥ || (fol. 62v3)
iti śrībuddhacarite mahākāvye śvaghoṣakṛte dharmacakrapravattanaṃ nāma ṣoḍaśaḥ(!) sargaḥ || (fol. 74r4)
«End:»
śākyasiṃhasya janmāvadānasya māhātmyam
evaṃ mayā bhūrigo varṇṇitaṃ svalpaśaḥ
paṇḍitaiḥ śodhanīyaṃ yadagra cyūtaṃ (!)
bālasaṃbhāṣaṇaṃ nopahāsyāya harṣāye(!) bho ||
viśvarūpākṛtai(!) ddharmarājasya saṃsārarakṣākṛto (!) varṇṇanāt kauśalayaṃ (!) mamaḥ (!)||
aṣṭa(!) tat puṇyapu(ñ)japravṛttau nivṛttau janānā(!) pramādāya ṣadyāniṣu sthāpitāṃ || 29 ||
(fol. 78v7‒79r2)
«Colophon:»
|| iti śrībuddhacarite mahākāvye aśvaghoṣakṛte lumbiniyātrikaṃ nāma saptadaśaḥ sargāḥ(!) || 17 || || śubham ||
(fol. 79r1‒2)
Microfilm Details
Reel No. B 109/12
Date of Filming not indicated
Exposures 81
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 14-01-2010
Bibliography